B 387-35 Maṅgalāṣṭaka
Manuscript culture infobox
Filmed in: B 387/35
Title: Maṅgalāṣṭaka
Dimensions: 19.2 x 10.8 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/32
Remarks:
Reel No. B 387/35
Inventory No. 34619
Title Maṅgalāṣṭaka
Remarks
Author Kālidāsa
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.2 x 10.8 cm
Binding Hole(s)
Folios 2
Lines per Page 10
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/32
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ
śrīmatpaṃkajaviṣṭaro hariharau vāyur mahendro [ʼ]nalaś
candro bhāskaravittapālavaruṇāḥ pretādhipo diggajāḥ
pradyumno nalakūvaraḥ suragajaś cintāmaṇiḥ kaustubhaḥ
svāmī śaktidharaḥ sulāṃgaladharaḥ kurvaṃtu no maṃgalam 1
gaurī śrīr aditiś ca kadruśubhagā bhūtiḥ suparṇā prabhā
sāvitrī ca sarasvatī ca surabhī satyavratāruṃdhatī
svāhā jāṃvavatī surukmabhaginī duḥsvapnavidhvaṃsinī
belā cāmbunidheś ca mīnamakarāḥ kurvaṃ[ºº] 2 (fol. 1v1–7)
«End»
ity etad varamaṃgalāṣṭaka〈〈pratidinaṃ〉〉m idaṃ pāpaughavidhvaṃsanaṃ
puṇyaṃ saṃprati kālidāsakavinā citrapraṃbadhaiḥ kṛtaṃ
yaḥ prātaḥ śṛṇuyāt samāhitamanā nityaṃ ca māheśvaraṃ
g〈ā〉[a]ṃgāsāgarasaṃ pratidinaṃ prāpnoti puṇyaṃ mahat <ref>Pāda d is unmetrical</ref> (fol. 2v4–7)
<references/>
«Colophon»
iti kālidāsaviracitaṃ maṃgalāṣṭakaṃ saṃpūrṇaṃ śubhaṃ (fol. 2v7)
Microfilm Details
Reel No. B 387/35
Date of Filming 18-01-1973
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RK/RK
Date 17-08-2012
Bibliography