B 387-35 Maṅgalāṣṭaka

Manuscript culture infobox

Filmed in: B 387/35
Title: Maṅgalāṣṭaka
Dimensions: 19.2 x 10.8 cm x 2 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/32
Remarks:

Reel No. B 387/35

Inventory No. 34619

Title Maṅgalāṣṭaka

Remarks

Author Kālidāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.2 x 10.8 cm

Binding Hole(s)

Folios 2

Lines per Page 10

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/32

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ


śrīmatpaṃkajaviṣṭaro hariharau vāyur mahendro [ʼ]nalaś

candro bhāskaravittapālavaruṇāḥ pretādhipo diggajāḥ

pradyumno nalakūvaraḥ suragajaś cintāmaṇiḥ kaustubhaḥ

svāmī śaktidharaḥ sulāṃgaladharaḥ kurvaṃtu no maṃgalam 1


gaurī śrīr aditiś ca kadruśubhagā bhūtiḥ suparṇā prabhā

sāvitrī ca sarasvatī ca surabhī satyavratāruṃdhatī

svāhā jāṃvavatī surukmabhaginī duḥsvapnavidhvaṃsinī

belā cāmbunidheś ca mīnamakarāḥ kurvaṃ[ºº] 2 (fol. 1v1–7)


«End»


ity etad varamaṃgalāṣṭaka〈〈pratidinaṃ〉〉m idaṃ pāpaughavidhvaṃsanaṃ

puṇyaṃ saṃprati kālidāsakavinā citrapraṃbadhaiḥ kṛtaṃ

yaḥ prātaḥ śṛṇuyāt samāhitamanā nityaṃ ca māheśvaraṃ

g〈ā〉[a]ṃgāsāgarasaṃ pratidinaṃ prāpnoti puṇyaṃ mahat <ref>Pāda d is unmetrical</ref> (fol. 2v4–7)


<references/>


«Colophon»


iti kālidāsaviracitaṃ maṃgalāṣṭakaṃ saṃpūrṇaṃ śubhaṃ (fol. 2v7)

Microfilm Details

Reel No. B 387/35

Date of Filming 18-01-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RK/RK

Date 17-08-2012

Bibliography